Kaivalya Pāda

कैवल्यपाद
Kaivalya-Pāda
Book Four

जन्मओषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥१॥
janma-oṣadhi-mantra-tapas-samādhi-jāḥ siddhayaḥ ॥1॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥
jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt ॥2॥

निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥
nimittam-aprayojakaṁ prakr̥tīnāṁ-varaṇa-bhedastu tataḥ kṣetrikavat ॥3॥

निर्माणचित्तान्यस्मितामात्रात् ॥४॥
nirmāṇa-cittāny-asmitā-mātrāt ॥4॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
pravr̥tti-bhede prayojakaṁ cittam-ekam-anekeṣām ॥5॥

तत्र ध्यानजमनाशयम् ॥६॥
tatra dhyānajam-anāśayam ॥6॥

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥
karma-aśukla-akr̥ṣṇaṁ yoginaḥ trividham-itareṣām ॥7॥

ततः तद्विपाकानुग्णानामेवाभिव्यक्तिः वासनानाम् ॥८॥
tataḥ tad-vipāka-anugṇānām-eva-abhivyaktiḥ vāsanānām ॥8॥

जाति देश काल व्यवहितानामप्यान्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥
jāti deśa kāla vyavahitānām-apy-āntaryāṁ smr̥ti-saṁskārayoḥ ekarūpatvāt ॥9॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥
tāsām-anāditvaṁ cāśiṣo nityatvāt ॥10॥

हेतुफलाअश्रयाअलम्बनैःसंगृहीतत्वातेषामभावेतदभावः ॥११॥
hetu-phala-āśraya-ālambanaiḥ-saṁgr̥hītatvāt-eṣām-abhāve-tad-abhāvaḥ ॥11॥

अतीतानागतं स्वरूपतोऽस्तिअध्वभेदाद् धर्माणाम् ॥१२॥
atīta-anāgataṁ svarūpato-‘sti-adhvabhedād dharmāṇām ॥12॥

ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥
te vyakta-sūkṣmāḥ guṇa-atmānaḥ ॥13॥

परिणामैकत्वात् वस्तुतत्त्वम् ॥१४॥
pariṇāma-ikatvāt vastu-tattvam ॥14॥

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥
vastusāmye citta-bhedāt-tayorvibhaktaḥ panthāḥ ॥15||

न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥
na caika-citta-tantraṁ cedvastu tad-apramāṇakaṁ tadā kiṁ syāt ॥16॥

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ॥१७॥
tad-uparāga-apekṣitvāt cittasya vastu-jñātājñātaṁ ॥17॥

सदाज्ञाताः चित्तव्र्त्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
sadājñātāḥ citta-vrttayaḥ tat-prabhoḥ puruṣasya-apariṇāmitvāt ॥18॥

न तत्स्वाभासं दृश्यत्वात् ॥१९॥
na tat-svābhāsaṁ dr̥śyatvāt ॥19॥

एक समये चोभयानवधारणम् ॥२०॥
eka samaye c-obhaya-an-avadhāraṇam ॥20॥

चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसंकरश्च ॥२१॥
cittāntara dr̥śye buddhi-buddheḥ atiprasaṅgaḥ smr̥ti-saṁkaraś-ca ॥21॥

चितेरप्रतिसंक्रमायाः तदाकाराअपत्तौ स्वबुद्धि संवेदनम् ॥२२॥
citer-aprati-saṁkramāyāḥ tad-ākāra-āpattau svabuddhi saṁ-vedanam ॥22॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥
draṣṭr̥-dr̥śy-opa-raktaṁ cittaṁ sarva-artham ॥23॥

तदसङ्ख्येय वासनाभिः चित्रमपि परार्थम् संहत्यकारित्वात् ॥२४॥
tad-asaṅkhyeya vāsanābhiḥ citram-api parārtham saṁhatya-kāritvāt ॥24॥

विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥२५॥
viśeṣa-darśinaḥ ātmabhāva-bhāvanā-nivr̥ttiḥ ॥25॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥
tadā viveka-nimnaṁ kaivalya-prāg-bhāraṁ cittam ॥26॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥
tac-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ ॥27॥

हानमेषां क्लेशवदुक्तम् ॥२८॥
hānam-eṣāṁ kleśavad-uktam ॥28॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥२९॥
prasaṁkhyāne-‘py-akusīdasya sarvathā vivekakhyāteḥ dharma-meghas-samādhiḥ ॥29॥

ततः क्लेशकर्मनिवृत्तिः ॥३०॥
tataḥ kleśa-karma-nivr̥ttiḥ ॥30॥

तदा सर्वाअवरणमलापेतस्य ज्ञानस्याअनन्त्यात् ज्ञेयमल्पम् ॥३१॥
tadā sarva-āvaraṇa-malāpetasya jñānasya-ānantyāt jñeyamalpam ॥31॥

ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥
tataḥ kr̥tārthānaṁ pariṇāma-krama-samāptir-guṇānām ॥32॥

क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥३३॥
kṣaṇa-pratiyogī pariṇāma-aparānta nirgrāhyaḥ kramaḥ ॥33॥

पुरुषार्थशून्यानां गुणानांप्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥
puruṣa-artha-śūnyānāṁ guṇānāṁ-pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citiśaktiriti ॥34॥