Sādhana Pāda

साधनपाद
Sādhana-Pāda
Book Two

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ ॥1॥

समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca ॥2॥

अविद्याअस्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ ॥3॥

अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām ॥4॥

अनित्याअशुचिदुःखानात्मसु नित्यशुचिसुखाअत्मख्यातिरविद्या ॥५॥
anityā-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātmakhyātir-avidyā ॥5॥

दृग्दर्शनशक्त्योरेकात्मतैवास्मिता ॥६॥
dr̥g-darśana-śaktyor-ekātmata-iva-asmitā ॥6॥

सुखानुशयी रागः ॥७॥
sukha-anuśayī rāgaḥ ॥7॥

दुःखानुशयी द्वेषः ॥८॥
duḥkha-anuśayī dveṣaḥ ॥8॥

स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
svarasvāhi viduṣo-‘pi samārūḍho-‘bhiniveśaḥ ॥9॥

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
te pratiprasava-heyāḥ sūkṣmāḥ ॥10॥

ध्यान हेयाः तद्वृत्तयः ॥११॥
dhyāna heyāḥ tad-vr̥ttayaḥ ॥11॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ ॥12॥

सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
sati mūle tad-vipāko jāty-āyur-bhogāḥ ॥13॥

ते ह्लाद परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
te hlāda paritāpa-phalāḥ puṇya-apuṇya-hetutvāt ॥14॥

परिणाम ताप संस्कार दुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
pariṇāma tāpa saṁskāra duḥkhaiḥ guṇa-vr̥tti-virodhācca duḥkham-eva sarvaṁ vivekinaḥ ॥15॥

हेयं दुःखमनागतम् ॥१६॥
heyaṁ duḥkham-anāgatam ॥16॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
draṣṭr̥-dr̥śyayoḥ saṁyogo heyahetuḥ ॥17॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियाअत्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
prakāśa-kriyā-sthiti-śīlaṁ bhūtendriya-ātmakaṁ bhoga-apavarga-arthaṁ dr̥śyam ॥18॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi ॥19॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
draṣṭā dr̥śimātraḥ śuddho-‘pi pratyaya-anupaśyaḥ ॥20॥

तदर्थ एव दृश्यस्याअत्मा ॥२१॥
tadartha eva dr̥śyasya-ātmā ॥21॥

कृतार्थं प्रतिनष्टंअप्यनष्टं तदन्य साधारणत्वात् ॥२२॥
kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt ॥22॥

स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः ॥२३॥
svasvāmi-śaktyoḥ svarūp-oplabdhi-hetuḥ saṁyogaḥ ॥23॥

तस्य हेतुरविद्या ॥२४॥
tasya hetur-avidyā ॥24॥

तदभाबात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam ॥25॥

विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
viveka-khyātir-aviplavā hānopāyaḥ ॥26॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
tasya saptadhā prānta-bhūmiḥ prajña ॥27॥

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
yoga-aṅga-anuṣṭhānād-aśuddhi-kṣaye jñāna-dīptir-āviveka-khyāteḥ ॥28॥

यम नियमाअसन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥
yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-‘ṣṭāvaṅgāni ॥29॥

अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥
ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ ॥30॥

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam ॥31॥

शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ ॥32॥

वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
vitarka-bādhane pratiprakṣa-bhāvanam ॥33॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहाअपूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥
vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam ॥34॥

अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्याघः ॥३५॥
ahiṁsā-pratiṣṭhāyaṁ tat-sannidhau vairatyāghaḥ ॥35॥

सत्यप्रतिष्थायं क्रियाफलाअश्रयत्वम् ॥३६॥
satya-pratiṣthāyaṁ kriyā-phala-āśrayatvam ॥36॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam ॥37॥

ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥
brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ ॥38॥

अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥
aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ ॥39॥

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
śaucāt svāṅga-jugupsā parairasaṁsargaḥ ॥40॥

सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयाअत्मदर्शन योग्यत्वानि च ॥४१॥
sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca ॥41॥

संतोषातनुत्तमस्सुखलाभः ॥४२॥
saṁtoṣāt-anuttamas-sukhalābhaḥ ॥42॥

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ ॥43॥

स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥
svādhyāyād-iṣṭa-devatā saṁprayogaḥ ॥44॥

समाधि सिद्धिःईश्वरप्रणिधानात् ॥४५॥
samādhi siddhiḥ-īśvarapraṇidhānāt ॥45॥

स्थिरसुखमासनम् ॥४६॥
sthira-sukham-āsanam ॥46॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥
prayatna-śaithilya-ananta-samāpatti-bhyām ॥47॥

ततो द्वङ्द्वानभिघातः ॥४८॥
tato dvaṅdva-an-abhighātaḥ ॥48॥

तस्मिन् सति श्वासप्रश्वास्योर्गतिविच्छेदः प्राणायामः ॥४९॥
tasmin sati śvāsa-praśvāsyor-gati-vicchedaḥ prāṇāyāmaḥ ॥49॥

बाह्याअभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥
bāhya-ābhyantara-sthambha vr̥ttiḥ deśa-kāla-sankhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ ॥50॥

बाह्याअभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥
bāhya-ābhyantara viṣaya-akṣepī caturthaḥ ॥51॥

ततः क्षीयते प्रकाशाअवरणम् ॥५२॥
tataḥ kṣīyate prakāśa-āvaraṇam ॥52॥

धारणासु च योग्यता मनसः ॥५३॥
dhāraṇāsu ca yogyatā manasaḥ ॥53॥

स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥
svaviṣaya-asaṁprayoge cittasya svarūpānukāra-iv-endriyāṇāṁ pratyāhāraḥ ॥54॥

ततः परमावश्यता इन्द्रियाणाम् ॥५५॥
tataḥ paramā-vaśyatā indriyāṇām ॥55॥