Vibhūti Pāda

विभूतिपाद
Vibhūti-Pāda
Book Three

देशबन्धः चित्तस्य धारणा ॥१॥
deśa-bandhaḥ cittasya dhāraṇā ॥1॥

तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
tatra pratyaya-ikatānatā dhyānam ॥2॥

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥
tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ ॥3॥

त्रयमेकत्र संयमः ॥४॥
trayam-ekatra saṁyamaḥ ॥4॥

तज्जयात् प्रज्ञालोकः ॥५॥
tajjayāt prajñālokaḥ ॥5॥

तस्य भूमिषु विनियोगः ॥६॥
tasya bhūmiṣu viniyogaḥ ॥6॥

त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥
trayam-antarangaṁ pūrvebhyaḥ ॥7॥

तदपि बहिरङ्गं निर्बीजस्य ॥८॥
tadapi bahiraṅgaṁ nirbījasya ॥8॥

व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥
vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ ॥9॥

तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥
tasya praśānta-vāhitā saṁskārat ॥10॥

सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ ॥11॥

ततः पुनः शातोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
tataḥ punaḥ śātoditau tulya-pratyayau cittasya-ikāgratā-pariṇāmaḥ ॥12॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥१३॥
etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ ॥13॥

शानोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
śān-odita-avyapadeśya-dharmānupātī dharmī ॥14॥

क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥
kramānyatvaṁ pariṇāmānyateve hetuḥ ॥15॥

परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥
pariṇāmatraya-saṁyamāt-atītānāgata jñānam ॥16॥

शब्दार्थप्रत्ययामामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
śabdārtha-pratyayāmām-itaretarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam ॥17॥

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam ॥18॥

प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
pratyayasya para-citta-jñānam ॥19॥

न च तत् सालम्बनं तस्याविषयी भूतत्वात् ॥२०॥
na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt ॥20॥

कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥
kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-‘ntardhānam ॥21॥

सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा ॥२२॥
sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā ॥22॥

मैत्र्यदिषु बलानि ॥२३॥
maitry-adiṣu balāni ॥23॥

बलेषु हस्तिबलादीनी ॥२४॥
baleṣu hastibalādīnī ॥24॥

प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२५॥
pravr̥tty-āloka-nyāsāt sūkṣmā-vyāvahita-viprakr̥ṣṭa-jñānam ॥25॥

भुवज्ञानं सूर्येसंयमात् ॥२६॥
bhuva-jñānaṁ sūrye-saṁyamāt ॥26॥

चन्द्रे तारव्यूहज्ञानम् ॥२७॥
candre tāravyūha-jñānam ॥27॥

ध्रुवे तद्गतिज्ञानम् ॥२८॥
dhruve tadgati-jñānam ॥28॥

नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
nābhicakre kāyavyūha-jñānam ॥29॥

कन्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३०॥
kanṭha-kūpe kṣutpipāsā nivr̥ttiḥ ॥30॥

कूर्मनाड्यां स्थैर्यम् ॥३१॥
kūrma-nāḍyāṁ sthairyam ॥31॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
mūrdha-jyotiṣi siddha-darśanam ॥32॥

प्रातिभाद्वा सर्वम् ॥३३॥
prātibhād-vā sarvam ॥33॥

ह्र्डये चित्तसंवित् ॥३४॥
hrḍaye citta-saṁvit ॥34॥

सत्त्वपुरुषायोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
sattva-puruṣāyoḥ atyantā-saṁkīrṇayoḥ pratyayāviśeṣo-bhogaḥ para-arthat-vāt-sva-arthasaṁyamāt puruṣa-jñānam ॥35॥

ततः प्रातिभस्रावाणवेदनाअदर्शाअस्वादवार्ता जायन्ते ॥३६॥
tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante ॥36॥

ते समाधवुपसर्गा[ः]व्युत्थाने सिद्धयः ॥३७॥
te samādhav-upasargā[ḥ]-vyutthāne siddhayaḥ ॥37॥

बद्न्हकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
badnha-kāraṇa-śaithilyāt pracāra-saṁvedanācca cittasya paraśarīrāveśaḥ ॥38॥

उदानजयाअत् जलपण्खकण्टकादिष्वसङ्गोऽत्क्रान्तिश्च ॥३९॥
udāna-jayāat jala-paṇkha-kaṇṭakādiṣv-asaṅgo-‘tkrāntiśca ॥39॥

समानजयाज्ज्वलनम् ॥४०॥
samāna-jayāj-jvalanam ॥40॥

श्रोत्राअकाशयोः संबन्धसंयमात् दिव्यं श्रोत्रम् ॥४१॥
śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram ॥41॥

कायाकाशयोः संबन्धसंयमात् लघुतूलसमापत्तेश्चाअकाश गमनम् ॥४२॥
kāyākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteśca-ākāśa gamanam ॥42॥

बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशाअवरणक्षयः ॥४३॥
bahir-akalpitā vr̥ttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ ॥43॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥
sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūtajayaḥ ॥44॥

ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धरानभिघात्श्च ॥४५॥
tato-‘ṇimādi-prādurbhāvaḥ kāyasaṁpat tad-dharānabhighātśca ॥45॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥
rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāyasaṁpat ॥46॥

ग्रहणस्वरूपास्मिताअवयार्थवत्त्वसंयमातिन्द्रिय जयः ॥४७॥
grahaṇa-svarūpa-asmitā-avaya-arthavattva-saṁyamāt-indriya jayaḥ ॥47॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca ॥48॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाअधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca ॥49॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
tad-vairāgyād-api doṣa-bīja-kṣaye kaivalyam ॥50॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
sthāny-upa-nimantraṇe saṅga-smaya-akaraṇaṁ punar-aniṣṭa-prasaṅgāt ॥51॥

क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५२॥
kṣaṇa-tat-kramayoḥ saṁyamāt vivekajaṁ-jñānam ॥52॥

जातिलक्षणदेशैः अन्यताअनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५३॥
jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ ॥53॥

तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५४॥
tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam-akramaṁ-ceti vivekajaṁ jñānam ॥54॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥
sattva-puruṣayoḥ śuddhisāmye kaivalyam ॥55॥